वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: गोतमो राहूगणः छन्द: गायत्री स्वर: षड्जः काण्ड:

त्वं꣢ जा꣣मि꣡र्जना꣢꣯ना꣣म꣡ग्ने꣢ मि꣣त्रो꣡ अ꣢सि प्रि꣣यः꣢ । स꣢खा꣣ स꣡खि꣢भ्य꣣ ई꣡ड्यः꣢ ॥१५३६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वं जामिर्जनानामग्ने मित्रो असि प्रियः । सखा सखिभ्य ईड्यः ॥१५३६॥

मन्त्र उच्चारण
पद पाठ

त्वम् । जा꣣मिः꣢ । ज꣡ना꣢꣯नाम् । अ꣡ग्ने꣢꣯ । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । अ꣣सि । प्रियः꣢ । स꣡खा꣢꣯ । स । खा꣣ । स꣡खि꣢꣯भ्यः । स । खि꣣भ्यः । ई꣡ड्यः꣢꣯ ॥१५३६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1536 | (कौथोम) 7 » 2 » 1 » 2 | (रानायाणीय) 15 » 1 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा के गुणों का वर्णन है।

पदार्थान्वयभाषाः -

हे (अग्ने) जगन्नायक परमेश्वर ! (त्वम्) सबके हितचिन्तक आप (जनानाम्) उत्पन्न मनुष्यों के (जामिः) सहायक बन्धु, (प्रियः मित्रः) और प्रिय मित्र (असि) हो। (सखिभ्यः) जो आपके साथ मित्रता चाहते हैं, उनके लिए (ईड्यः) स्तुतियोग्य (सखा) मित्र होते हो ॥२॥

भावार्थभाषाः -

परमेश्वर का कोई सहायक नहीं है, प्रत्युत परमेश्वर ही दूसरों का सहायक बन्धु और प्यारा मित्र होता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मगुणान् वर्णयति।

पदार्थान्वयभाषाः -

हे (अग्ने) जगन्नायक परमेश ! (त्वम्) सर्वहितचिन्तकः त्वम् (जनानाम्) जातानां मानवानां मध्ये (जामिः) सहायको बन्धुः (प्रियः मित्रः) प्रियः सखा च (असि) भवसि। (सखिभ्यः) ये त्वया सह सख्यं स्थापयन्ति तेभ्यः (ईड्यः) स्तुत्यः (सखा) सुहृद् भवसि ॥२॥२

भावार्थभाषाः -

परमेश्वरस्य कश्चित् सहायको नास्ति, प्रत्युत परमेश्वर एव परेषां सहायको बन्धुः प्रियः सुहृच्च जायते ॥२॥